Declension table of ?vaṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṭiṣyamāṇā vaṭiṣyamāṇe vaṭiṣyamāṇāḥ
Vocativevaṭiṣyamāṇe vaṭiṣyamāṇe vaṭiṣyamāṇāḥ
Accusativevaṭiṣyamāṇām vaṭiṣyamāṇe vaṭiṣyamāṇāḥ
Instrumentalvaṭiṣyamāṇayā vaṭiṣyamāṇābhyām vaṭiṣyamāṇābhiḥ
Dativevaṭiṣyamāṇāyai vaṭiṣyamāṇābhyām vaṭiṣyamāṇābhyaḥ
Ablativevaṭiṣyamāṇāyāḥ vaṭiṣyamāṇābhyām vaṭiṣyamāṇābhyaḥ
Genitivevaṭiṣyamāṇāyāḥ vaṭiṣyamāṇayoḥ vaṭiṣyamāṇānām
Locativevaṭiṣyamāṇāyām vaṭiṣyamāṇayoḥ vaṭiṣyamāṇāsu

Adverb -vaṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria