Declension table of ?vaṭamāna

Deva

MasculineSingularDualPlural
Nominativevaṭamānaḥ vaṭamānau vaṭamānāḥ
Vocativevaṭamāna vaṭamānau vaṭamānāḥ
Accusativevaṭamānam vaṭamānau vaṭamānān
Instrumentalvaṭamānena vaṭamānābhyām vaṭamānaiḥ vaṭamānebhiḥ
Dativevaṭamānāya vaṭamānābhyām vaṭamānebhyaḥ
Ablativevaṭamānāt vaṭamānābhyām vaṭamānebhyaḥ
Genitivevaṭamānasya vaṭamānayoḥ vaṭamānānām
Locativevaṭamāne vaṭamānayoḥ vaṭamāneṣu

Compound vaṭamāna -

Adverb -vaṭamānam -vaṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria