Declension table of ?vaṭṭavat

Deva

NeuterSingularDualPlural
Nominativevaṭṭavat vaṭṭavantī vaṭṭavatī vaṭṭavanti
Vocativevaṭṭavat vaṭṭavantī vaṭṭavatī vaṭṭavanti
Accusativevaṭṭavat vaṭṭavantī vaṭṭavatī vaṭṭavanti
Instrumentalvaṭṭavatā vaṭṭavadbhyām vaṭṭavadbhiḥ
Dativevaṭṭavate vaṭṭavadbhyām vaṭṭavadbhyaḥ
Ablativevaṭṭavataḥ vaṭṭavadbhyām vaṭṭavadbhyaḥ
Genitivevaṭṭavataḥ vaṭṭavatoḥ vaṭṭavatām
Locativevaṭṭavati vaṭṭavatoḥ vaṭṭavatsu

Adverb -vaṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria