Declension table of ?vaṭitavya

Deva

NeuterSingularDualPlural
Nominativevaṭitavyam vaṭitavye vaṭitavyāni
Vocativevaṭitavya vaṭitavye vaṭitavyāni
Accusativevaṭitavyam vaṭitavye vaṭitavyāni
Instrumentalvaṭitavyena vaṭitavyābhyām vaṭitavyaiḥ
Dativevaṭitavyāya vaṭitavyābhyām vaṭitavyebhyaḥ
Ablativevaṭitavyāt vaṭitavyābhyām vaṭitavyebhyaḥ
Genitivevaṭitavyasya vaṭitavyayoḥ vaṭitavyānām
Locativevaṭitavye vaṭitavyayoḥ vaṭitavyeṣu

Compound vaṭitavya -

Adverb -vaṭitavyam -vaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria