Declension table of ?vaṭiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṭiṣyan vaṭiṣyantau vaṭiṣyantaḥ
Vocativevaṭiṣyan vaṭiṣyantau vaṭiṣyantaḥ
Accusativevaṭiṣyantam vaṭiṣyantau vaṭiṣyataḥ
Instrumentalvaṭiṣyatā vaṭiṣyadbhyām vaṭiṣyadbhiḥ
Dativevaṭiṣyate vaṭiṣyadbhyām vaṭiṣyadbhyaḥ
Ablativevaṭiṣyataḥ vaṭiṣyadbhyām vaṭiṣyadbhyaḥ
Genitivevaṭiṣyataḥ vaṭiṣyatoḥ vaṭiṣyatām
Locativevaṭiṣyati vaṭiṣyatoḥ vaṭiṣyatsu

Compound vaṭiṣyat -

Adverb -vaṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria