Declension table of ?vāṭya

Deva

MasculineSingularDualPlural
Nominativevāṭyaḥ vāṭyau vāṭyāḥ
Vocativevāṭya vāṭyau vāṭyāḥ
Accusativevāṭyam vāṭyau vāṭyān
Instrumentalvāṭyena vāṭyābhyām vāṭyaiḥ vāṭyebhiḥ
Dativevāṭyāya vāṭyābhyām vāṭyebhyaḥ
Ablativevāṭyāt vāṭyābhyām vāṭyebhyaḥ
Genitivevāṭyasya vāṭyayoḥ vāṭyānām
Locativevāṭye vāṭyayoḥ vāṭyeṣu

Compound vāṭya -

Adverb -vāṭyam -vāṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria