Declension table of ?vaṭat

Deva

NeuterSingularDualPlural
Nominativevaṭat vaṭantī vaṭatī vaṭanti
Vocativevaṭat vaṭantī vaṭatī vaṭanti
Accusativevaṭat vaṭantī vaṭatī vaṭanti
Instrumentalvaṭatā vaṭadbhyām vaṭadbhiḥ
Dativevaṭate vaṭadbhyām vaṭadbhyaḥ
Ablativevaṭataḥ vaṭadbhyām vaṭadbhyaḥ
Genitivevaṭataḥ vaṭatoḥ vaṭatām
Locativevaṭati vaṭatoḥ vaṭatsu

Adverb -vaṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria