तिङन्तावली ?वट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवटति वटतः वटन्ति
मध्यमवटसि वटथः वटथ
उत्तमवटामि वटावः वटामः


आत्मनेपदेएकद्विबहु
प्रथमवटते वटेते वटन्ते
मध्यमवटसे वटेथे वटध्वे
उत्तमवटे वटावहे वटामहे


कर्मणिएकद्विबहु
प्रथमवट्यते वट्येते वट्यन्ते
मध्यमवट्यसे वट्येथे वट्यध्वे
उत्तमवट्ये वट्यावहे वट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवटत् अवटताम् अवटन्
मध्यमअवटः अवटतम् अवटत
उत्तमअवटम् अवटाव अवटाम


आत्मनेपदेएकद्विबहु
प्रथमअवटत अवटेताम् अवटन्त
मध्यमअवटथाः अवटेथाम् अवटध्वम्
उत्तमअवटे अवटावहि अवटामहि


कर्मणिएकद्विबहु
प्रथमअवट्यत अवट्येताम् अवट्यन्त
मध्यमअवट्यथाः अवट्येथाम् अवट्यध्वम्
उत्तमअवट्ये अवट्यावहि अवट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवटेत् वटेताम् वटेयुः
मध्यमवटेः वटेतम् वटेत
उत्तमवटेयम् वटेव वटेम


आत्मनेपदेएकद्विबहु
प्रथमवटेत वटेयाताम् वटेरन्
मध्यमवटेथाः वटेयाथाम् वटेध्वम्
उत्तमवटेय वटेवहि वटेमहि


कर्मणिएकद्विबहु
प्रथमवट्येत वट्येयाताम् वट्येरन्
मध्यमवट्येथाः वट्येयाथाम् वट्येध्वम्
उत्तमवट्येय वट्येवहि वट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवटतु वटताम् वटन्तु
मध्यमवट वटतम् वटत
उत्तमवटानि वटाव वटाम


आत्मनेपदेएकद्विबहु
प्रथमवटताम् वटेताम् वटन्ताम्
मध्यमवटस्व वटेथाम् वटध्वम्
उत्तमवटै वटावहै वटामहै


कर्मणिएकद्विबहु
प्रथमवट्यताम् वट्येताम् वट्यन्ताम्
मध्यमवट्यस्व वट्येथाम् वट्यध्वम्
उत्तमवट्यै वट्यावहै वट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवटिष्यति वटिष्यतः वटिष्यन्ति
मध्यमवटिष्यसि वटिष्यथः वटिष्यथ
उत्तमवटिष्यामि वटिष्यावः वटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवटिष्यते वटिष्येते वटिष्यन्ते
मध्यमवटिष्यसे वटिष्येथे वटिष्यध्वे
उत्तमवटिष्ये वटिष्यावहे वटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवटिता वटितारौ वटितारः
मध्यमवटितासि वटितास्थः वटितास्थ
उत्तमवटितास्मि वटितास्वः वटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाट वेटतुः वेटुः
मध्यमवेटिथ ववट्ठ वेटथुः वेट
उत्तमववाट ववट वेटिव वेटिम


आत्मनेपदेएकद्विबहु
प्रथमवेटे वेटाते वेटिरे
मध्यमवेटिषे वेटाथे वेटिध्वे
उत्तमवेटे वेटिवहे वेटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवट्यात् वट्यास्ताम् वट्यासुः
मध्यमवट्याः वट्यास्तम् वट्यास्त
उत्तमवट्यासम् वट्यास्व वट्यास्म

कृदन्त

क्त
वट्ट m. n. वट्टा f.

क्तवतु
वट्टवत् m. n. वट्टवती f.

शतृ
वटत् m. n. वटन्ती f.

शानच्
वटमान m. n. वटमाना f.

शानच् कर्मणि
वट्यमान m. n. वट्यमाना f.

लुडादेश पर
वटिष्यत् m. n. वटिष्यन्ती f.

लुडादेश आत्म
वटिष्यमाण m. n. वटिष्यमाणा f.

तव्य
वटितव्य m. n. वटितव्या f.

यत्
वाट्य m. n. वाट्या f.

अनीयर्
वटनीय m. n. वटनीया f.

लिडादेश पर
वेटिवस् m. n. वेटुषी f.

लिडादेश आत्म
वेटान m. n. वेटाना f.

अव्यय

तुमुन्
वटितुम्

क्त्वा
वट्ट्वा

ल्यप्
॰वट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria