Declension table of ?vaṭṭa

Deva

NeuterSingularDualPlural
Nominativevaṭṭam vaṭṭe vaṭṭāni
Vocativevaṭṭa vaṭṭe vaṭṭāni
Accusativevaṭṭam vaṭṭe vaṭṭāni
Instrumentalvaṭṭena vaṭṭābhyām vaṭṭaiḥ
Dativevaṭṭāya vaṭṭābhyām vaṭṭebhyaḥ
Ablativevaṭṭāt vaṭṭābhyām vaṭṭebhyaḥ
Genitivevaṭṭasya vaṭṭayoḥ vaṭṭānām
Locativevaṭṭe vaṭṭayoḥ vaṭṭeṣu

Compound vaṭṭa -

Adverb -vaṭṭam -vaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria