Declension table of ?vaṭanīya

Deva

MasculineSingularDualPlural
Nominativevaṭanīyaḥ vaṭanīyau vaṭanīyāḥ
Vocativevaṭanīya vaṭanīyau vaṭanīyāḥ
Accusativevaṭanīyam vaṭanīyau vaṭanīyān
Instrumentalvaṭanīyena vaṭanīyābhyām vaṭanīyaiḥ vaṭanīyebhiḥ
Dativevaṭanīyāya vaṭanīyābhyām vaṭanīyebhyaḥ
Ablativevaṭanīyāt vaṭanīyābhyām vaṭanīyebhyaḥ
Genitivevaṭanīyasya vaṭanīyayoḥ vaṭanīyānām
Locativevaṭanīye vaṭanīyayoḥ vaṭanīyeṣu

Compound vaṭanīya -

Adverb -vaṭanīyam -vaṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria