Declension table of ?vaṭantī

Deva

FeminineSingularDualPlural
Nominativevaṭantī vaṭantyau vaṭantyaḥ
Vocativevaṭanti vaṭantyau vaṭantyaḥ
Accusativevaṭantīm vaṭantyau vaṭantīḥ
Instrumentalvaṭantyā vaṭantībhyām vaṭantībhiḥ
Dativevaṭantyai vaṭantībhyām vaṭantībhyaḥ
Ablativevaṭantyāḥ vaṭantībhyām vaṭantībhyaḥ
Genitivevaṭantyāḥ vaṭantyoḥ vaṭantīnām
Locativevaṭantyām vaṭantyoḥ vaṭantīṣu

Compound vaṭanti - vaṭantī -

Adverb -vaṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria