Declension table of ?vaṭṭavat

Deva

MasculineSingularDualPlural
Nominativevaṭṭavān vaṭṭavantau vaṭṭavantaḥ
Vocativevaṭṭavan vaṭṭavantau vaṭṭavantaḥ
Accusativevaṭṭavantam vaṭṭavantau vaṭṭavataḥ
Instrumentalvaṭṭavatā vaṭṭavadbhyām vaṭṭavadbhiḥ
Dativevaṭṭavate vaṭṭavadbhyām vaṭṭavadbhyaḥ
Ablativevaṭṭavataḥ vaṭṭavadbhyām vaṭṭavadbhyaḥ
Genitivevaṭṭavataḥ vaṭṭavatoḥ vaṭṭavatām
Locativevaṭṭavati vaṭṭavatoḥ vaṭṭavatsu

Compound vaṭṭavat -

Adverb -vaṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria