Declension table of ?veṭivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | veṭivat | veṭuṣī | veṭivāṃsi |
Vocative | veṭivat | veṭuṣī | veṭivāṃsi |
Accusative | veṭivat | veṭuṣī | veṭivāṃsi |
Instrumental | veṭuṣā | veṭivadbhyām | veṭivadbhiḥ |
Dative | veṭuṣe | veṭivadbhyām | veṭivadbhyaḥ |
Ablative | veṭuṣaḥ | veṭivadbhyām | veṭivadbhyaḥ |
Genitive | veṭuṣaḥ | veṭuṣoḥ | veṭuṣām |
Locative | veṭuṣi | veṭuṣoḥ | veṭivatsu |