Declension table of ?vaṭamānā

Deva

FeminineSingularDualPlural
Nominativevaṭamānā vaṭamāne vaṭamānāḥ
Vocativevaṭamāne vaṭamāne vaṭamānāḥ
Accusativevaṭamānām vaṭamāne vaṭamānāḥ
Instrumentalvaṭamānayā vaṭamānābhyām vaṭamānābhiḥ
Dativevaṭamānāyai vaṭamānābhyām vaṭamānābhyaḥ
Ablativevaṭamānāyāḥ vaṭamānābhyām vaṭamānābhyaḥ
Genitivevaṭamānāyāḥ vaṭamānayoḥ vaṭamānānām
Locativevaṭamānāyām vaṭamānayoḥ vaṭamānāsu

Adverb -vaṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria