Conjugation tables of ?sridh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsredhāmi sredhāvaḥ sredhāmaḥ
Secondsredhasi sredhathaḥ sredhatha
Thirdsredhati sredhataḥ sredhanti


MiddleSingularDualPlural
Firstsredhe sredhāvahe sredhāmahe
Secondsredhase sredhethe sredhadhve
Thirdsredhate sredhete sredhante


PassiveSingularDualPlural
Firstsridhye sridhyāvahe sridhyāmahe
Secondsridhyase sridhyethe sridhyadhve
Thirdsridhyate sridhyete sridhyante


Imperfect

ActiveSingularDualPlural
Firstasredham asredhāva asredhāma
Secondasredhaḥ asredhatam asredhata
Thirdasredhat asredhatām asredhan


MiddleSingularDualPlural
Firstasredhe asredhāvahi asredhāmahi
Secondasredhathāḥ asredhethām asredhadhvam
Thirdasredhata asredhetām asredhanta


PassiveSingularDualPlural
Firstasridhye asridhyāvahi asridhyāmahi
Secondasridhyathāḥ asridhyethām asridhyadhvam
Thirdasridhyata asridhyetām asridhyanta


Optative

ActiveSingularDualPlural
Firstsredheyam sredheva sredhema
Secondsredheḥ sredhetam sredheta
Thirdsredhet sredhetām sredheyuḥ


MiddleSingularDualPlural
Firstsredheya sredhevahi sredhemahi
Secondsredhethāḥ sredheyāthām sredhedhvam
Thirdsredheta sredheyātām sredheran


PassiveSingularDualPlural
Firstsridhyeya sridhyevahi sridhyemahi
Secondsridhyethāḥ sridhyeyāthām sridhyedhvam
Thirdsridhyeta sridhyeyātām sridhyeran


Imperative

ActiveSingularDualPlural
Firstsredhāni sredhāva sredhāma
Secondsredha sredhatam sredhata
Thirdsredhatu sredhatām sredhantu


MiddleSingularDualPlural
Firstsredhai sredhāvahai sredhāmahai
Secondsredhasva sredhethām sredhadhvam
Thirdsredhatām sredhetām sredhantām


PassiveSingularDualPlural
Firstsridhyai sridhyāvahai sridhyāmahai
Secondsridhyasva sridhyethām sridhyadhvam
Thirdsridhyatām sridhyetām sridhyantām


Future

ActiveSingularDualPlural
Firstsredhiṣyāmi sredhiṣyāvaḥ sredhiṣyāmaḥ
Secondsredhiṣyasi sredhiṣyathaḥ sredhiṣyatha
Thirdsredhiṣyati sredhiṣyataḥ sredhiṣyanti


MiddleSingularDualPlural
Firstsredhiṣye sredhiṣyāvahe sredhiṣyāmahe
Secondsredhiṣyase sredhiṣyethe sredhiṣyadhve
Thirdsredhiṣyate sredhiṣyete sredhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsredhitāsmi sredhitāsvaḥ sredhitāsmaḥ
Secondsredhitāsi sredhitāsthaḥ sredhitāstha
Thirdsredhitā sredhitārau sredhitāraḥ


Perfect

ActiveSingularDualPlural
Firstsisredha sisridhiva sisridhima
Secondsisredhitha sisridhathuḥ sisridha
Thirdsisredha sisridhatuḥ sisridhuḥ


MiddleSingularDualPlural
Firstsisridhe sisridhivahe sisridhimahe
Secondsisridhiṣe sisridhāthe sisridhidhve
Thirdsisridhe sisridhāte sisridhire


Benedictive

ActiveSingularDualPlural
Firstsridhyāsam sridhyāsva sridhyāsma
Secondsridhyāḥ sridhyāstam sridhyāsta
Thirdsridhyāt sridhyāstām sridhyāsuḥ

Participles

Past Passive Participle
sriddha m. n. sriddhā f.

Past Active Participle
sriddhavat m. n. sriddhavatī f.

Present Active Participle
sredhat m. n. sredhantī f.

Present Middle Participle
sredhamāna m. n. sredhamānā f.

Present Passive Participle
sridhyamāna m. n. sridhyamānā f.

Future Active Participle
sredhiṣyat m. n. sredhiṣyantī f.

Future Middle Participle
sredhiṣyamāṇa m. n. sredhiṣyamāṇā f.

Future Passive Participle
sredhitavya m. n. sredhitavyā f.

Future Passive Participle
sredhya m. n. sredhyā f.

Future Passive Participle
sredhanīya m. n. sredhanīyā f.

Perfect Active Participle
sisridhvas m. n. sisridhuṣī f.

Perfect Middle Participle
sisridhāna m. n. sisridhānā f.

Indeclinable forms

Infinitive
sredhitum

Absolutive
sriddhvā

Absolutive
-sridhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria