Conjugation tables of ?samabhisandhā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsamabhisandhāmi samabhisandhāvaḥ samabhisandhāmaḥ
Secondsamabhisandhāsi samabhisandhāthaḥ samabhisandhātha
Thirdsamabhisandhāti samabhisandhātaḥ samabhisandhānti


MiddleSingularDualPlural
Firstsamabhisandhai samabhisandhāvahe samabhisandhāmahe
Secondsamabhisandhāse samabhisandhaithe samabhisandhādhve
Thirdsamabhisandhāte samabhisandhaite samabhisandhānte


PassiveSingularDualPlural
Firstsamabhisandhīye samabhisandhīyāvahe samabhisandhīyāmahe
Secondsamabhisandhīyase samabhisandhīyethe samabhisandhīyadhve
Thirdsamabhisandhīyate samabhisandhīyete samabhisandhīyante


Imperfect

ActiveSingularDualPlural
Firstasamabhisandhām asamabhisandhāva asamabhisandhāma
Secondasamabhisandhāḥ asamabhisandhātam asamabhisandhāta
Thirdasamabhisandhāt asamabhisandhātām asamabhisandhān


MiddleSingularDualPlural
Firstasamabhisandhai asamabhisandhāvahi asamabhisandhāmahi
Secondasamabhisandhāthāḥ asamabhisandhaithām asamabhisandhādhvam
Thirdasamabhisandhāta asamabhisandhaitām asamabhisandhānta


PassiveSingularDualPlural
Firstasamabhisandhīye asamabhisandhīyāvahi asamabhisandhīyāmahi
Secondasamabhisandhīyathāḥ asamabhisandhīyethām asamabhisandhīyadhvam
Thirdasamabhisandhīyata asamabhisandhīyetām asamabhisandhīyanta


Optative

ActiveSingularDualPlural
Firstsamabhisandhaiyam samabhisandhaiva samabhisandhaima
Secondsamabhisandhaiḥ samabhisandhaitam samabhisandhaita
Thirdsamabhisandhait samabhisandhaitām samabhisandhaiyuḥ


MiddleSingularDualPlural
Firstsamabhisandhaiya samabhisandhaivahi samabhisandhaimahi
Secondsamabhisandhaithāḥ samabhisandhaiyāthām samabhisandhaidhvam
Thirdsamabhisandhaita samabhisandhaiyātām samabhisandhairan


PassiveSingularDualPlural
Firstsamabhisandhīyeya samabhisandhīyevahi samabhisandhīyemahi
Secondsamabhisandhīyethāḥ samabhisandhīyeyāthām samabhisandhīyedhvam
Thirdsamabhisandhīyeta samabhisandhīyeyātām samabhisandhīyeran


Imperative

ActiveSingularDualPlural
Firstsamabhisandhāni samabhisandhāva samabhisandhāma
Secondsamabhisandhā samabhisandhātam samabhisandhāta
Thirdsamabhisandhātu samabhisandhātām samabhisandhāntu


MiddleSingularDualPlural
Firstsamabhisandhai samabhisandhāvahai samabhisandhāmahai
Secondsamabhisandhāsva samabhisandhaithām samabhisandhādhvam
Thirdsamabhisandhātām samabhisandhaitām samabhisandhāntām


PassiveSingularDualPlural
Firstsamabhisandhīyai samabhisandhīyāvahai samabhisandhīyāmahai
Secondsamabhisandhīyasva samabhisandhīyethām samabhisandhīyadhvam
Thirdsamabhisandhīyatām samabhisandhīyetām samabhisandhīyantām


Future

ActiveSingularDualPlural
Firstsamabhisandheṣyāmi samabhisandheṣyāvaḥ samabhisandheṣyāmaḥ
Secondsamabhisandheṣyasi samabhisandheṣyathaḥ samabhisandheṣyatha
Thirdsamabhisandheṣyati samabhisandheṣyataḥ samabhisandheṣyanti


MiddleSingularDualPlural
Firstsamabhisandheṣye samabhisandheṣyāvahe samabhisandheṣyāmahe
Secondsamabhisandheṣyase samabhisandheṣyethe samabhisandheṣyadhve
Thirdsamabhisandheṣyate samabhisandheṣyete samabhisandheṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsamabhisandhetāsmi samabhisandhetāsvaḥ samabhisandhetāsmaḥ
Secondsamabhisandhetāsi samabhisandhetāsthaḥ samabhisandhetāstha
Thirdsamabhisandhetā samabhisandhetārau samabhisandhetāraḥ


Perfect

ActiveSingularDualPlural
Firstsasamabhiṣandhau sasamabhiṣandhiva sasamabhiṣandhima
Secondsasamabhiṣandhitha sasamabhiṣandhātha sasamabhiṣandhathuḥ sasamabhiṣandha
Thirdsasamabhiṣandhau sasamabhiṣandhatuḥ sasamabhiṣandhuḥ


MiddleSingularDualPlural
Firstsasamabhiṣandhe sasamabhiṣandhivahe sasamabhiṣandhimahe
Secondsasamabhiṣandhiṣe sasamabhiṣandhāthe sasamabhiṣandhidhve
Thirdsasamabhiṣandhe sasamabhiṣandhāte sasamabhiṣandhire


Benedictive

ActiveSingularDualPlural
Firstsamabhisandhīyāsam samabhisandhīyāsva samabhisandhīyāsma
Secondsamabhisandhīyāḥ samabhisandhīyāstam samabhisandhīyāsta
Thirdsamabhisandhīyāt samabhisandhīyāstām samabhisandhīyāsuḥ

Participles

Past Passive Participle
samabhisandhīta m. n. samabhisandhītā f.

Past Active Participle
samabhisandhītavat m. n. samabhisandhītavatī f.

Present Active Participle
samabhisandhāt m. n. samabhisandhāntī f.

Present Middle Participle
samabhisandhāmāna m. n. samabhisandhāmānā f.

Present Passive Participle
samabhisandhīyamāna m. n. samabhisandhīyamānā f.

Future Active Participle
samabhisandheṣyat m. n. samabhisandheṣyantī f.

Future Middle Participle
samabhisandheṣyamāṇa m. n. samabhisandheṣyamāṇā f.

Future Passive Participle
samabhisandhetavya m. n. samabhisandhetavyā f.

Future Passive Participle
samabhisandheya m. n. samabhisandheyā f.

Future Passive Participle
samabhisandhānīya m. n. samabhisandhānīyā f.

Perfect Active Participle
sasamabhiṣandhvas m. n. sasamabhiṣandhuṣī f.

Perfect Middle Participle
sasamabhiṣandhāna m. n. sasamabhiṣandhānā f.

Indeclinable forms

Infinitive
samabhisandhetum

Absolutive
samabhisandhītvā

Absolutive
-samabhisandhīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria