Declension table of ?samabhisandheṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesamabhisandheṣyamāṇā samabhisandheṣyamāṇe samabhisandheṣyamāṇāḥ
Vocativesamabhisandheṣyamāṇe samabhisandheṣyamāṇe samabhisandheṣyamāṇāḥ
Accusativesamabhisandheṣyamāṇām samabhisandheṣyamāṇe samabhisandheṣyamāṇāḥ
Instrumentalsamabhisandheṣyamāṇayā samabhisandheṣyamāṇābhyām samabhisandheṣyamāṇābhiḥ
Dativesamabhisandheṣyamāṇāyai samabhisandheṣyamāṇābhyām samabhisandheṣyamāṇābhyaḥ
Ablativesamabhisandheṣyamāṇāyāḥ samabhisandheṣyamāṇābhyām samabhisandheṣyamāṇābhyaḥ
Genitivesamabhisandheṣyamāṇāyāḥ samabhisandheṣyamāṇayoḥ samabhisandheṣyamāṇānām
Locativesamabhisandheṣyamāṇāyām samabhisandheṣyamāṇayoḥ samabhisandheṣyamāṇāsu

Adverb -samabhisandheṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria