Declension table of ?sasamabhiṣandhuṣī

Deva

FeminineSingularDualPlural
Nominativesasamabhiṣandhuṣī sasamabhiṣandhuṣyau sasamabhiṣandhuṣyaḥ
Vocativesasamabhiṣandhuṣi sasamabhiṣandhuṣyau sasamabhiṣandhuṣyaḥ
Accusativesasamabhiṣandhuṣīm sasamabhiṣandhuṣyau sasamabhiṣandhuṣīḥ
Instrumentalsasamabhiṣandhuṣyā sasamabhiṣandhuṣībhyām sasamabhiṣandhuṣībhiḥ
Dativesasamabhiṣandhuṣyai sasamabhiṣandhuṣībhyām sasamabhiṣandhuṣībhyaḥ
Ablativesasamabhiṣandhuṣyāḥ sasamabhiṣandhuṣībhyām sasamabhiṣandhuṣībhyaḥ
Genitivesasamabhiṣandhuṣyāḥ sasamabhiṣandhuṣyoḥ sasamabhiṣandhuṣīṇām
Locativesasamabhiṣandhuṣyām sasamabhiṣandhuṣyoḥ sasamabhiṣandhuṣīṣu

Compound sasamabhiṣandhuṣi - sasamabhiṣandhuṣī -

Adverb -sasamabhiṣandhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria