Declension table of ?sasamabhiṣandhāna

Deva

MasculineSingularDualPlural
Nominativesasamabhiṣandhānaḥ sasamabhiṣandhānau sasamabhiṣandhānāḥ
Vocativesasamabhiṣandhāna sasamabhiṣandhānau sasamabhiṣandhānāḥ
Accusativesasamabhiṣandhānam sasamabhiṣandhānau sasamabhiṣandhānān
Instrumentalsasamabhiṣandhānena sasamabhiṣandhānābhyām sasamabhiṣandhānaiḥ sasamabhiṣandhānebhiḥ
Dativesasamabhiṣandhānāya sasamabhiṣandhānābhyām sasamabhiṣandhānebhyaḥ
Ablativesasamabhiṣandhānāt sasamabhiṣandhānābhyām sasamabhiṣandhānebhyaḥ
Genitivesasamabhiṣandhānasya sasamabhiṣandhānayoḥ sasamabhiṣandhānānām
Locativesasamabhiṣandhāne sasamabhiṣandhānayoḥ sasamabhiṣandhāneṣu

Compound sasamabhiṣandhāna -

Adverb -sasamabhiṣandhānam -sasamabhiṣandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria