Declension table of ?samabhisandhetavya

Deva

MasculineSingularDualPlural
Nominativesamabhisandhetavyaḥ samabhisandhetavyau samabhisandhetavyāḥ
Vocativesamabhisandhetavya samabhisandhetavyau samabhisandhetavyāḥ
Accusativesamabhisandhetavyam samabhisandhetavyau samabhisandhetavyān
Instrumentalsamabhisandhetavyena samabhisandhetavyābhyām samabhisandhetavyaiḥ samabhisandhetavyebhiḥ
Dativesamabhisandhetavyāya samabhisandhetavyābhyām samabhisandhetavyebhyaḥ
Ablativesamabhisandhetavyāt samabhisandhetavyābhyām samabhisandhetavyebhyaḥ
Genitivesamabhisandhetavyasya samabhisandhetavyayoḥ samabhisandhetavyānām
Locativesamabhisandhetavye samabhisandhetavyayoḥ samabhisandhetavyeṣu

Compound samabhisandhetavya -

Adverb -samabhisandhetavyam -samabhisandhetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria