Declension table of ?samabhisandhānīya

Deva

NeuterSingularDualPlural
Nominativesamabhisandhānīyam samabhisandhānīye samabhisandhānīyāni
Vocativesamabhisandhānīya samabhisandhānīye samabhisandhānīyāni
Accusativesamabhisandhānīyam samabhisandhānīye samabhisandhānīyāni
Instrumentalsamabhisandhānīyena samabhisandhānīyābhyām samabhisandhānīyaiḥ
Dativesamabhisandhānīyāya samabhisandhānīyābhyām samabhisandhānīyebhyaḥ
Ablativesamabhisandhānīyāt samabhisandhānīyābhyām samabhisandhānīyebhyaḥ
Genitivesamabhisandhānīyasya samabhisandhānīyayoḥ samabhisandhānīyānām
Locativesamabhisandhānīye samabhisandhānīyayoḥ samabhisandhānīyeṣu

Compound samabhisandhānīya -

Adverb -samabhisandhānīyam -samabhisandhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria