Declension table of ?samabhisandheṣyantī

Deva

FeminineSingularDualPlural
Nominativesamabhisandheṣyantī samabhisandheṣyantyau samabhisandheṣyantyaḥ
Vocativesamabhisandheṣyanti samabhisandheṣyantyau samabhisandheṣyantyaḥ
Accusativesamabhisandheṣyantīm samabhisandheṣyantyau samabhisandheṣyantīḥ
Instrumentalsamabhisandheṣyantyā samabhisandheṣyantībhyām samabhisandheṣyantībhiḥ
Dativesamabhisandheṣyantyai samabhisandheṣyantībhyām samabhisandheṣyantībhyaḥ
Ablativesamabhisandheṣyantyāḥ samabhisandheṣyantībhyām samabhisandheṣyantībhyaḥ
Genitivesamabhisandheṣyantyāḥ samabhisandheṣyantyoḥ samabhisandheṣyantīnām
Locativesamabhisandheṣyantyām samabhisandheṣyantyoḥ samabhisandheṣyantīṣu

Compound samabhisandheṣyanti - samabhisandheṣyantī -

Adverb -samabhisandheṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria