Declension table of ?samabhisandhīta

Deva

MasculineSingularDualPlural
Nominativesamabhisandhītaḥ samabhisandhītau samabhisandhītāḥ
Vocativesamabhisandhīta samabhisandhītau samabhisandhītāḥ
Accusativesamabhisandhītam samabhisandhītau samabhisandhītān
Instrumentalsamabhisandhītena samabhisandhītābhyām samabhisandhītaiḥ samabhisandhītebhiḥ
Dativesamabhisandhītāya samabhisandhītābhyām samabhisandhītebhyaḥ
Ablativesamabhisandhītāt samabhisandhītābhyām samabhisandhītebhyaḥ
Genitivesamabhisandhītasya samabhisandhītayoḥ samabhisandhītānām
Locativesamabhisandhīte samabhisandhītayoḥ samabhisandhīteṣu

Compound samabhisandhīta -

Adverb -samabhisandhītam -samabhisandhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria