Declension table of ?samabhisandhīyamāna

Deva

NeuterSingularDualPlural
Nominativesamabhisandhīyamānam samabhisandhīyamāne samabhisandhīyamānāni
Vocativesamabhisandhīyamāna samabhisandhīyamāne samabhisandhīyamānāni
Accusativesamabhisandhīyamānam samabhisandhīyamāne samabhisandhīyamānāni
Instrumentalsamabhisandhīyamānena samabhisandhīyamānābhyām samabhisandhīyamānaiḥ
Dativesamabhisandhīyamānāya samabhisandhīyamānābhyām samabhisandhīyamānebhyaḥ
Ablativesamabhisandhīyamānāt samabhisandhīyamānābhyām samabhisandhīyamānebhyaḥ
Genitivesamabhisandhīyamānasya samabhisandhīyamānayoḥ samabhisandhīyamānānām
Locativesamabhisandhīyamāne samabhisandhīyamānayoḥ samabhisandhīyamāneṣu

Compound samabhisandhīyamāna -

Adverb -samabhisandhīyamānam -samabhisandhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria