तिङन्तावली ?समभिसन्धा

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसमभिसन्धाति समभिसन्धातः समभिसन्धान्ति
मध्यमसमभिसन्धासि समभिसन्धाथः समभिसन्धाथ
उत्तमसमभिसन्धामि समभिसन्धावः समभिसन्धामः


आत्मनेपदेएकद्विबहु
प्रथमसमभिसन्धाते समभिसन्धैते समभिसन्धान्ते
मध्यमसमभिसन्धासे समभिसन्धैथे समभिसन्धाध्वे
उत्तमसमभिसन्धै समभिसन्धावहे समभिसन्धामहे


कर्मणिएकद्विबहु
प्रथमसमभिसन्धीयते समभिसन्धीयेते समभिसन्धीयन्ते
मध्यमसमभिसन्धीयसे समभिसन्धीयेथे समभिसन्धीयध्वे
उत्तमसमभिसन्धीये समभिसन्धीयावहे समभिसन्धीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसमभिसन्धात् असमभिसन्धाताम् असमभिसन्धान्
मध्यमअसमभिसन्धाः असमभिसन्धातम् असमभिसन्धात
उत्तमअसमभिसन्धाम् असमभिसन्धाव असमभिसन्धाम


आत्मनेपदेएकद्विबहु
प्रथमअसमभिसन्धात असमभिसन्धैताम् असमभिसन्धान्त
मध्यमअसमभिसन्धाथाः असमभिसन्धैथाम् असमभिसन्धाध्वम्
उत्तमअसमभिसन्धै असमभिसन्धावहि असमभिसन्धामहि


कर्मणिएकद्विबहु
प्रथमअसमभिसन्धीयत असमभिसन्धीयेताम् असमभिसन्धीयन्त
मध्यमअसमभिसन्धीयथाः असमभिसन्धीयेथाम् असमभिसन्धीयध्वम्
उत्तमअसमभिसन्धीये असमभिसन्धीयावहि असमभिसन्धीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसमभिसन्धैत् समभिसन्धैताम् समभिसन्धैयुः
मध्यमसमभिसन्धैः समभिसन्धैतम् समभिसन्धैत
उत्तमसमभिसन्धैयम् समभिसन्धैव समभिसन्धैम


आत्मनेपदेएकद्विबहु
प्रथमसमभिसन्धैत समभिसन्धैयाताम् समभिसन्धैरन्
मध्यमसमभिसन्धैथाः समभिसन्धैयाथाम् समभिसन्धैध्वम्
उत्तमसमभिसन्धैय समभिसन्धैवहि समभिसन्धैमहि


कर्मणिएकद्विबहु
प्रथमसमभिसन्धीयेत समभिसन्धीयेयाताम् समभिसन्धीयेरन्
मध्यमसमभिसन्धीयेथाः समभिसन्धीयेयाथाम् समभिसन्धीयेध्वम्
उत्तमसमभिसन्धीयेय समभिसन्धीयेवहि समभिसन्धीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसमभिसन्धातु समभिसन्धाताम् समभिसन्धान्तु
मध्यमसमभिसन्धा समभिसन्धातम् समभिसन्धात
उत्तमसमभिसन्धानि समभिसन्धाव समभिसन्धाम


आत्मनेपदेएकद्विबहु
प्रथमसमभिसन्धाताम् समभिसन्धैताम् समभिसन्धान्ताम्
मध्यमसमभिसन्धास्व समभिसन्धैथाम् समभिसन्धाध्वम्
उत्तमसमभिसन्धै समभिसन्धावहै समभिसन्धामहै


कर्मणिएकद्विबहु
प्रथमसमभिसन्धीयताम् समभिसन्धीयेताम् समभिसन्धीयन्ताम्
मध्यमसमभिसन्धीयस्व समभिसन्धीयेथाम् समभिसन्धीयध्वम्
उत्तमसमभिसन्धीयै समभिसन्धीयावहै समभिसन्धीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसमभिसन्धेष्यति समभिसन्धेष्यतः समभिसन्धेष्यन्ति
मध्यमसमभिसन्धेष्यसि समभिसन्धेष्यथः समभिसन्धेष्यथ
उत्तमसमभिसन्धेष्यामि समभिसन्धेष्यावः समभिसन्धेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसमभिसन्धेष्यते समभिसन्धेष्येते समभिसन्धेष्यन्ते
मध्यमसमभिसन्धेष्यसे समभिसन्धेष्येथे समभिसन्धेष्यध्वे
उत्तमसमभिसन्धेष्ये समभिसन्धेष्यावहे समभिसन्धेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसमभिसन्धेता समभिसन्धेतारौ समभिसन्धेतारः
मध्यमसमभिसन्धेतासि समभिसन्धेतास्थः समभिसन्धेतास्थ
उत्तमसमभिसन्धेतास्मि समभिसन्धेतास्वः समभिसन्धेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमससमभिषन्धौ ससमभिषन्धतुः ससमभिषन्धुः
मध्यमससमभिषन्धिथ ससमभिषन्धाथ ससमभिषन्धथुः ससमभिषन्ध
उत्तमससमभिषन्धौ ससमभिषन्धिव ससमभिषन्धिम


आत्मनेपदेएकद्विबहु
प्रथमससमभिषन्धे ससमभिषन्धाते ससमभिषन्धिरे
मध्यमससमभिषन्धिषे ससमभिषन्धाथे ससमभिषन्धिध्वे
उत्तमससमभिषन्धे ससमभिषन्धिवहे ससमभिषन्धिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमसमभिसन्धीयात् समभिसन्धीयास्ताम् समभिसन्धीयासुः
मध्यमसमभिसन्धीयाः समभिसन्धीयास्तम् समभिसन्धीयास्त
उत्तमसमभिसन्धीयासम् समभिसन्धीयास्व समभिसन्धीयास्म

कृदन्त

क्त
समभिसन्धीत m. n. समभिसन्धीता f.

क्तवतु
समभिसन्धीतवत् m. n. समभिसन्धीतवती f.

शतृ
समभिसन्धात् m. n. समभिसन्धान्ती f.

शानच्
समभिसन्धामान m. n. समभिसन्धामाना f.

शानच् कर्मणि
समभिसन्धीयमान m. n. समभिसन्धीयमाना f.

लुडादेश पर
समभिसन्धेष्यत् m. n. समभिसन्धेष्यन्ती f.

लुडादेश आत्म
समभिसन्धेष्यमाण m. n. समभिसन्धेष्यमाणा f.

तव्य
समभिसन्धेतव्य m. n. समभिसन्धेतव्या f.

यत्
समभिसन्धेय m. n. समभिसन्धेया f.

अनीयर्
समभिसन्धानीय m. n. समभिसन्धानीया f.

लिडादेश पर
ससमभिषन्ध्वस् m. n. ससमभिषन्धुषी f.

लिडादेश आत्म
ससमभिषन्धान m. n. ससमभिषन्धाना f.

अव्यय

तुमुन्
समभिसन्धेतुम्

क्त्वा
समभिसन्धीत्वा

ल्यप्
॰समभिसन्धीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria