Declension table of ?samabhisandhīta

Deva

NeuterSingularDualPlural
Nominativesamabhisandhītam samabhisandhīte samabhisandhītāni
Vocativesamabhisandhīta samabhisandhīte samabhisandhītāni
Accusativesamabhisandhītam samabhisandhīte samabhisandhītāni
Instrumentalsamabhisandhītena samabhisandhītābhyām samabhisandhītaiḥ
Dativesamabhisandhītāya samabhisandhītābhyām samabhisandhītebhyaḥ
Ablativesamabhisandhītāt samabhisandhītābhyām samabhisandhītebhyaḥ
Genitivesamabhisandhītasya samabhisandhītayoḥ samabhisandhītānām
Locativesamabhisandhīte samabhisandhītayoḥ samabhisandhīteṣu

Compound samabhisandhīta -

Adverb -samabhisandhītam -samabhisandhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria