Declension table of ?sasamabhiṣandhānā

Deva

FeminineSingularDualPlural
Nominativesasamabhiṣandhānā sasamabhiṣandhāne sasamabhiṣandhānāḥ
Vocativesasamabhiṣandhāne sasamabhiṣandhāne sasamabhiṣandhānāḥ
Accusativesasamabhiṣandhānām sasamabhiṣandhāne sasamabhiṣandhānāḥ
Instrumentalsasamabhiṣandhānayā sasamabhiṣandhānābhyām sasamabhiṣandhānābhiḥ
Dativesasamabhiṣandhānāyai sasamabhiṣandhānābhyām sasamabhiṣandhānābhyaḥ
Ablativesasamabhiṣandhānāyāḥ sasamabhiṣandhānābhyām sasamabhiṣandhānābhyaḥ
Genitivesasamabhiṣandhānāyāḥ sasamabhiṣandhānayoḥ sasamabhiṣandhānānām
Locativesasamabhiṣandhānāyām sasamabhiṣandhānayoḥ sasamabhiṣandhānāsu

Adverb -sasamabhiṣandhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria