Declension table of ?samabhisandhetavya

Deva

NeuterSingularDualPlural
Nominativesamabhisandhetavyam samabhisandhetavye samabhisandhetavyāni
Vocativesamabhisandhetavya samabhisandhetavye samabhisandhetavyāni
Accusativesamabhisandhetavyam samabhisandhetavye samabhisandhetavyāni
Instrumentalsamabhisandhetavyena samabhisandhetavyābhyām samabhisandhetavyaiḥ
Dativesamabhisandhetavyāya samabhisandhetavyābhyām samabhisandhetavyebhyaḥ
Ablativesamabhisandhetavyāt samabhisandhetavyābhyām samabhisandhetavyebhyaḥ
Genitivesamabhisandhetavyasya samabhisandhetavyayoḥ samabhisandhetavyānām
Locativesamabhisandhetavye samabhisandhetavyayoḥ samabhisandhetavyeṣu

Compound samabhisandhetavya -

Adverb -samabhisandhetavyam -samabhisandhetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria