Declension table of ?samabhisandhānīyā

Deva

FeminineSingularDualPlural
Nominativesamabhisandhānīyā samabhisandhānīye samabhisandhānīyāḥ
Vocativesamabhisandhānīye samabhisandhānīye samabhisandhānīyāḥ
Accusativesamabhisandhānīyām samabhisandhānīye samabhisandhānīyāḥ
Instrumentalsamabhisandhānīyayā samabhisandhānīyābhyām samabhisandhānīyābhiḥ
Dativesamabhisandhānīyāyai samabhisandhānīyābhyām samabhisandhānīyābhyaḥ
Ablativesamabhisandhānīyāyāḥ samabhisandhānīyābhyām samabhisandhānīyābhyaḥ
Genitivesamabhisandhānīyāyāḥ samabhisandhānīyayoḥ samabhisandhānīyānām
Locativesamabhisandhānīyāyām samabhisandhānīyayoḥ samabhisandhānīyāsu

Adverb -samabhisandhānīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria