Declension table of ?samabhisandhītavat

Deva

MasculineSingularDualPlural
Nominativesamabhisandhītavān samabhisandhītavantau samabhisandhītavantaḥ
Vocativesamabhisandhītavan samabhisandhītavantau samabhisandhītavantaḥ
Accusativesamabhisandhītavantam samabhisandhītavantau samabhisandhītavataḥ
Instrumentalsamabhisandhītavatā samabhisandhītavadbhyām samabhisandhītavadbhiḥ
Dativesamabhisandhītavate samabhisandhītavadbhyām samabhisandhītavadbhyaḥ
Ablativesamabhisandhītavataḥ samabhisandhītavadbhyām samabhisandhītavadbhyaḥ
Genitivesamabhisandhītavataḥ samabhisandhītavatoḥ samabhisandhītavatām
Locativesamabhisandhītavati samabhisandhītavatoḥ samabhisandhītavatsu

Compound samabhisandhītavat -

Adverb -samabhisandhītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria