Declension table of ?samabhisandhīyamānā

Deva

FeminineSingularDualPlural
Nominativesamabhisandhīyamānā samabhisandhīyamāne samabhisandhīyamānāḥ
Vocativesamabhisandhīyamāne samabhisandhīyamāne samabhisandhīyamānāḥ
Accusativesamabhisandhīyamānām samabhisandhīyamāne samabhisandhīyamānāḥ
Instrumentalsamabhisandhīyamānayā samabhisandhīyamānābhyām samabhisandhīyamānābhiḥ
Dativesamabhisandhīyamānāyai samabhisandhīyamānābhyām samabhisandhīyamānābhyaḥ
Ablativesamabhisandhīyamānāyāḥ samabhisandhīyamānābhyām samabhisandhīyamānābhyaḥ
Genitivesamabhisandhīyamānāyāḥ samabhisandhīyamānayoḥ samabhisandhīyamānānām
Locativesamabhisandhīyamānāyām samabhisandhīyamānayoḥ samabhisandhīyamānāsu

Adverb -samabhisandhīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria