Declension table of ?samabhisandheṣyat

Deva

NeuterSingularDualPlural
Nominativesamabhisandheṣyat samabhisandheṣyantī samabhisandheṣyatī samabhisandheṣyanti
Vocativesamabhisandheṣyat samabhisandheṣyantī samabhisandheṣyatī samabhisandheṣyanti
Accusativesamabhisandheṣyat samabhisandheṣyantī samabhisandheṣyatī samabhisandheṣyanti
Instrumentalsamabhisandheṣyatā samabhisandheṣyadbhyām samabhisandheṣyadbhiḥ
Dativesamabhisandheṣyate samabhisandheṣyadbhyām samabhisandheṣyadbhyaḥ
Ablativesamabhisandheṣyataḥ samabhisandheṣyadbhyām samabhisandheṣyadbhyaḥ
Genitivesamabhisandheṣyataḥ samabhisandheṣyatoḥ samabhisandheṣyatām
Locativesamabhisandheṣyati samabhisandheṣyatoḥ samabhisandheṣyatsu

Adverb -samabhisandheṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria