Declension table of ?samabhisandhāmāna

Deva

MasculineSingularDualPlural
Nominativesamabhisandhāmānaḥ samabhisandhāmānau samabhisandhāmānāḥ
Vocativesamabhisandhāmāna samabhisandhāmānau samabhisandhāmānāḥ
Accusativesamabhisandhāmānam samabhisandhāmānau samabhisandhāmānān
Instrumentalsamabhisandhāmānena samabhisandhāmānābhyām samabhisandhāmānaiḥ samabhisandhāmānebhiḥ
Dativesamabhisandhāmānāya samabhisandhāmānābhyām samabhisandhāmānebhyaḥ
Ablativesamabhisandhāmānāt samabhisandhāmānābhyām samabhisandhāmānebhyaḥ
Genitivesamabhisandhāmānasya samabhisandhāmānayoḥ samabhisandhāmānānām
Locativesamabhisandhāmāne samabhisandhāmānayoḥ samabhisandhāmāneṣu

Compound samabhisandhāmāna -

Adverb -samabhisandhāmānam -samabhisandhāmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria