Declension table of ?samabhisandhānīya

Deva

MasculineSingularDualPlural
Nominativesamabhisandhānīyaḥ samabhisandhānīyau samabhisandhānīyāḥ
Vocativesamabhisandhānīya samabhisandhānīyau samabhisandhānīyāḥ
Accusativesamabhisandhānīyam samabhisandhānīyau samabhisandhānīyān
Instrumentalsamabhisandhānīyena samabhisandhānīyābhyām samabhisandhānīyaiḥ samabhisandhānīyebhiḥ
Dativesamabhisandhānīyāya samabhisandhānīyābhyām samabhisandhānīyebhyaḥ
Ablativesamabhisandhānīyāt samabhisandhānīyābhyām samabhisandhānīyebhyaḥ
Genitivesamabhisandhānīyasya samabhisandhānīyayoḥ samabhisandhānīyānām
Locativesamabhisandhānīye samabhisandhānīyayoḥ samabhisandhānīyeṣu

Compound samabhisandhānīya -

Adverb -samabhisandhānīyam -samabhisandhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria