Conjugation tables of ?sakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsakṣāmi sakṣāvaḥ sakṣāmaḥ
Secondsakṣasi sakṣathaḥ sakṣatha
Thirdsakṣati sakṣataḥ sakṣanti


MiddleSingularDualPlural
Firstsakṣe sakṣāvahe sakṣāmahe
Secondsakṣase sakṣethe sakṣadhve
Thirdsakṣate sakṣete sakṣante


PassiveSingularDualPlural
Firstsakṣye sakṣyāvahe sakṣyāmahe
Secondsakṣyase sakṣyethe sakṣyadhve
Thirdsakṣyate sakṣyete sakṣyante


Imperfect

ActiveSingularDualPlural
Firstasakṣam asakṣāva asakṣāma
Secondasakṣaḥ asakṣatam asakṣata
Thirdasakṣat asakṣatām asakṣan


MiddleSingularDualPlural
Firstasakṣe asakṣāvahi asakṣāmahi
Secondasakṣathāḥ asakṣethām asakṣadhvam
Thirdasakṣata asakṣetām asakṣanta


PassiveSingularDualPlural
Firstasakṣye asakṣyāvahi asakṣyāmahi
Secondasakṣyathāḥ asakṣyethām asakṣyadhvam
Thirdasakṣyata asakṣyetām asakṣyanta


Optative

ActiveSingularDualPlural
Firstsakṣeyam sakṣeva sakṣema
Secondsakṣeḥ sakṣetam sakṣeta
Thirdsakṣet sakṣetām sakṣeyuḥ


MiddleSingularDualPlural
Firstsakṣeya sakṣevahi sakṣemahi
Secondsakṣethāḥ sakṣeyāthām sakṣedhvam
Thirdsakṣeta sakṣeyātām sakṣeran


PassiveSingularDualPlural
Firstsakṣyeya sakṣyevahi sakṣyemahi
Secondsakṣyethāḥ sakṣyeyāthām sakṣyedhvam
Thirdsakṣyeta sakṣyeyātām sakṣyeran


Imperative

ActiveSingularDualPlural
Firstsakṣāṇi sakṣāva sakṣāma
Secondsakṣa sakṣatam sakṣata
Thirdsakṣatu sakṣatām sakṣantu


MiddleSingularDualPlural
Firstsakṣai sakṣāvahai sakṣāmahai
Secondsakṣasva sakṣethām sakṣadhvam
Thirdsakṣatām sakṣetām sakṣantām


PassiveSingularDualPlural
Firstsakṣyai sakṣyāvahai sakṣyāmahai
Secondsakṣyasva sakṣyethām sakṣyadhvam
Thirdsakṣyatām sakṣyetām sakṣyantām


Future

ActiveSingularDualPlural
Firstsakṣiṣyāmi sakṣiṣyāvaḥ sakṣiṣyāmaḥ
Secondsakṣiṣyasi sakṣiṣyathaḥ sakṣiṣyatha
Thirdsakṣiṣyati sakṣiṣyataḥ sakṣiṣyanti


MiddleSingularDualPlural
Firstsakṣiṣye sakṣiṣyāvahe sakṣiṣyāmahe
Secondsakṣiṣyase sakṣiṣyethe sakṣiṣyadhve
Thirdsakṣiṣyate sakṣiṣyete sakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsakṣitāsmi sakṣitāsvaḥ sakṣitāsmaḥ
Secondsakṣitāsi sakṣitāsthaḥ sakṣitāstha
Thirdsakṣitā sakṣitārau sakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstsasakṣa sasakṣiva sasakṣima
Secondsasakṣitha sasakṣathuḥ sasakṣa
Thirdsasakṣa sasakṣatuḥ sasakṣuḥ


MiddleSingularDualPlural
Firstsasakṣe sasakṣivahe sasakṣimahe
Secondsasakṣiṣe sasakṣāthe sasakṣidhve
Thirdsasakṣe sasakṣāte sasakṣire


Benedictive

ActiveSingularDualPlural
Firstsakṣyāsam sakṣyāsva sakṣyāsma
Secondsakṣyāḥ sakṣyāstam sakṣyāsta
Thirdsakṣyāt sakṣyāstām sakṣyāsuḥ

Participles

Past Passive Participle
sakṣita m. n. sakṣitā f.

Past Active Participle
sakṣitavat m. n. sakṣitavatī f.

Present Active Participle
sakṣat m. n. sakṣantī f.

Present Middle Participle
sakṣamāṇa m. n. sakṣamāṇā f.

Present Passive Participle
sakṣyamāṇa m. n. sakṣyamāṇā f.

Future Active Participle
sakṣiṣyat m. n. sakṣiṣyantī f.

Future Middle Participle
sakṣiṣyamāṇa m. n. sakṣiṣyamāṇā f.

Future Passive Participle
sakṣitavya m. n. sakṣitavyā f.

Future Passive Participle
sakṣya m. n. sakṣyā f.

Future Passive Participle
sakṣaṇīya m. n. sakṣaṇīyā f.

Perfect Active Participle
sasakṣvas m. n. sasakṣuṣī f.

Perfect Middle Participle
sasakṣāṇa m. n. sasakṣāṇā f.

Indeclinable forms

Infinitive
sakṣitum

Absolutive
sakṣitvā

Absolutive
-sakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria