Declension table of ?sasakṣuṣī

Deva

FeminineSingularDualPlural
Nominativesasakṣuṣī sasakṣuṣyau sasakṣuṣyaḥ
Vocativesasakṣuṣi sasakṣuṣyau sasakṣuṣyaḥ
Accusativesasakṣuṣīm sasakṣuṣyau sasakṣuṣīḥ
Instrumentalsasakṣuṣyā sasakṣuṣībhyām sasakṣuṣībhiḥ
Dativesasakṣuṣyai sasakṣuṣībhyām sasakṣuṣībhyaḥ
Ablativesasakṣuṣyāḥ sasakṣuṣībhyām sasakṣuṣībhyaḥ
Genitivesasakṣuṣyāḥ sasakṣuṣyoḥ sasakṣuṣīṇām
Locativesasakṣuṣyām sasakṣuṣyoḥ sasakṣuṣīṣu

Compound sasakṣuṣi - sasakṣuṣī -

Adverb -sasakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria