Declension table of ?sakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesakṣiṣyamāṇā sakṣiṣyamāṇe sakṣiṣyamāṇāḥ
Vocativesakṣiṣyamāṇe sakṣiṣyamāṇe sakṣiṣyamāṇāḥ
Accusativesakṣiṣyamāṇām sakṣiṣyamāṇe sakṣiṣyamāṇāḥ
Instrumentalsakṣiṣyamāṇayā sakṣiṣyamāṇābhyām sakṣiṣyamāṇābhiḥ
Dativesakṣiṣyamāṇāyai sakṣiṣyamāṇābhyām sakṣiṣyamāṇābhyaḥ
Ablativesakṣiṣyamāṇāyāḥ sakṣiṣyamāṇābhyām sakṣiṣyamāṇābhyaḥ
Genitivesakṣiṣyamāṇāyāḥ sakṣiṣyamāṇayoḥ sakṣiṣyamāṇānām
Locativesakṣiṣyamāṇāyām sakṣiṣyamāṇayoḥ sakṣiṣyamāṇāsu

Adverb -sakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria