Declension table of ?sakṣat

Deva

NeuterSingularDualPlural
Nominativesakṣat sakṣantī sakṣatī sakṣanti
Vocativesakṣat sakṣantī sakṣatī sakṣanti
Accusativesakṣat sakṣantī sakṣatī sakṣanti
Instrumentalsakṣatā sakṣadbhyām sakṣadbhiḥ
Dativesakṣate sakṣadbhyām sakṣadbhyaḥ
Ablativesakṣataḥ sakṣadbhyām sakṣadbhyaḥ
Genitivesakṣataḥ sakṣatoḥ sakṣatām
Locativesakṣati sakṣatoḥ sakṣatsu

Adverb -sakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria