Declension table of ?sakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativesakṣaṇīyam sakṣaṇīye sakṣaṇīyāni
Vocativesakṣaṇīya sakṣaṇīye sakṣaṇīyāni
Accusativesakṣaṇīyam sakṣaṇīye sakṣaṇīyāni
Instrumentalsakṣaṇīyena sakṣaṇīyābhyām sakṣaṇīyaiḥ
Dativesakṣaṇīyāya sakṣaṇīyābhyām sakṣaṇīyebhyaḥ
Ablativesakṣaṇīyāt sakṣaṇīyābhyām sakṣaṇīyebhyaḥ
Genitivesakṣaṇīyasya sakṣaṇīyayoḥ sakṣaṇīyānām
Locativesakṣaṇīye sakṣaṇīyayoḥ sakṣaṇīyeṣu

Compound sakṣaṇīya -

Adverb -sakṣaṇīyam -sakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria