Declension table of ?sakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativesakṣaṇīyaḥ sakṣaṇīyau sakṣaṇīyāḥ
Vocativesakṣaṇīya sakṣaṇīyau sakṣaṇīyāḥ
Accusativesakṣaṇīyam sakṣaṇīyau sakṣaṇīyān
Instrumentalsakṣaṇīyena sakṣaṇīyābhyām sakṣaṇīyaiḥ sakṣaṇīyebhiḥ
Dativesakṣaṇīyāya sakṣaṇīyābhyām sakṣaṇīyebhyaḥ
Ablativesakṣaṇīyāt sakṣaṇīyābhyām sakṣaṇīyebhyaḥ
Genitivesakṣaṇīyasya sakṣaṇīyayoḥ sakṣaṇīyānām
Locativesakṣaṇīye sakṣaṇīyayoḥ sakṣaṇīyeṣu

Compound sakṣaṇīya -

Adverb -sakṣaṇīyam -sakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria