Declension table of ?sakṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativesakṣaṇīyā sakṣaṇīye sakṣaṇīyāḥ
Vocativesakṣaṇīye sakṣaṇīye sakṣaṇīyāḥ
Accusativesakṣaṇīyām sakṣaṇīye sakṣaṇīyāḥ
Instrumentalsakṣaṇīyayā sakṣaṇīyābhyām sakṣaṇīyābhiḥ
Dativesakṣaṇīyāyai sakṣaṇīyābhyām sakṣaṇīyābhyaḥ
Ablativesakṣaṇīyāyāḥ sakṣaṇīyābhyām sakṣaṇīyābhyaḥ
Genitivesakṣaṇīyāyāḥ sakṣaṇīyayoḥ sakṣaṇīyānām
Locativesakṣaṇīyāyām sakṣaṇīyayoḥ sakṣaṇīyāsu

Adverb -sakṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria