Declension table of ?sasakṣvas

Deva

MasculineSingularDualPlural
Nominativesasakṣvān sasakṣvāṃsau sasakṣvāṃsaḥ
Vocativesasakṣvan sasakṣvāṃsau sasakṣvāṃsaḥ
Accusativesasakṣvāṃsam sasakṣvāṃsau sasakṣuṣaḥ
Instrumentalsasakṣuṣā sasakṣvadbhyām sasakṣvadbhiḥ
Dativesasakṣuṣe sasakṣvadbhyām sasakṣvadbhyaḥ
Ablativesasakṣuṣaḥ sasakṣvadbhyām sasakṣvadbhyaḥ
Genitivesasakṣuṣaḥ sasakṣuṣoḥ sasakṣuṣām
Locativesasakṣuṣi sasakṣuṣoḥ sasakṣvatsu

Compound sasakṣvat -

Adverb -sasakṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria