Declension table of ?sakṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesakṣiṣyamāṇam sakṣiṣyamāṇe sakṣiṣyamāṇāni
Vocativesakṣiṣyamāṇa sakṣiṣyamāṇe sakṣiṣyamāṇāni
Accusativesakṣiṣyamāṇam sakṣiṣyamāṇe sakṣiṣyamāṇāni
Instrumentalsakṣiṣyamāṇena sakṣiṣyamāṇābhyām sakṣiṣyamāṇaiḥ
Dativesakṣiṣyamāṇāya sakṣiṣyamāṇābhyām sakṣiṣyamāṇebhyaḥ
Ablativesakṣiṣyamāṇāt sakṣiṣyamāṇābhyām sakṣiṣyamāṇebhyaḥ
Genitivesakṣiṣyamāṇasya sakṣiṣyamāṇayoḥ sakṣiṣyamāṇānām
Locativesakṣiṣyamāṇe sakṣiṣyamāṇayoḥ sakṣiṣyamāṇeṣu

Compound sakṣiṣyamāṇa -

Adverb -sakṣiṣyamāṇam -sakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria