Declension table of ?sakṣya

Deva

NeuterSingularDualPlural
Nominativesakṣyam sakṣye sakṣyāṇi
Vocativesakṣya sakṣye sakṣyāṇi
Accusativesakṣyam sakṣye sakṣyāṇi
Instrumentalsakṣyeṇa sakṣyābhyām sakṣyaiḥ
Dativesakṣyāya sakṣyābhyām sakṣyebhyaḥ
Ablativesakṣyāt sakṣyābhyām sakṣyebhyaḥ
Genitivesakṣyasya sakṣyayoḥ sakṣyāṇām
Locativesakṣye sakṣyayoḥ sakṣyeṣu

Compound sakṣya -

Adverb -sakṣyam -sakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria