Declension table of ?sakṣitavat

Deva

MasculineSingularDualPlural
Nominativesakṣitavān sakṣitavantau sakṣitavantaḥ
Vocativesakṣitavan sakṣitavantau sakṣitavantaḥ
Accusativesakṣitavantam sakṣitavantau sakṣitavataḥ
Instrumentalsakṣitavatā sakṣitavadbhyām sakṣitavadbhiḥ
Dativesakṣitavate sakṣitavadbhyām sakṣitavadbhyaḥ
Ablativesakṣitavataḥ sakṣitavadbhyām sakṣitavadbhyaḥ
Genitivesakṣitavataḥ sakṣitavatoḥ sakṣitavatām
Locativesakṣitavati sakṣitavatoḥ sakṣitavatsu

Compound sakṣitavat -

Adverb -sakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria