Declension table of ?sasakṣāṇa

Deva

NeuterSingularDualPlural
Nominativesasakṣāṇam sasakṣāṇe sasakṣāṇāni
Vocativesasakṣāṇa sasakṣāṇe sasakṣāṇāni
Accusativesasakṣāṇam sasakṣāṇe sasakṣāṇāni
Instrumentalsasakṣāṇena sasakṣāṇābhyām sasakṣāṇaiḥ
Dativesasakṣāṇāya sasakṣāṇābhyām sasakṣāṇebhyaḥ
Ablativesasakṣāṇāt sasakṣāṇābhyām sasakṣāṇebhyaḥ
Genitivesasakṣāṇasya sasakṣāṇayoḥ sasakṣāṇānām
Locativesasakṣāṇe sasakṣāṇayoḥ sasakṣāṇeṣu

Compound sasakṣāṇa -

Adverb -sasakṣāṇam -sasakṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria