Declension table of ?sasakṣāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sasakṣāṇam | sasakṣāṇe | sasakṣāṇāni |
Vocative | sasakṣāṇa | sasakṣāṇe | sasakṣāṇāni |
Accusative | sasakṣāṇam | sasakṣāṇe | sasakṣāṇāni |
Instrumental | sasakṣāṇena | sasakṣāṇābhyām | sasakṣāṇaiḥ |
Dative | sasakṣāṇāya | sasakṣāṇābhyām | sasakṣāṇebhyaḥ |
Ablative | sasakṣāṇāt | sasakṣāṇābhyām | sasakṣāṇebhyaḥ |
Genitive | sasakṣāṇasya | sasakṣāṇayoḥ | sasakṣāṇānām |
Locative | sasakṣāṇe | sasakṣāṇayoḥ | sasakṣāṇeṣu |