Declension table of ?sakṣamāṇa

Deva

NeuterSingularDualPlural
Nominativesakṣamāṇam sakṣamāṇe sakṣamāṇāni
Vocativesakṣamāṇa sakṣamāṇe sakṣamāṇāni
Accusativesakṣamāṇam sakṣamāṇe sakṣamāṇāni
Instrumentalsakṣamāṇena sakṣamāṇābhyām sakṣamāṇaiḥ
Dativesakṣamāṇāya sakṣamāṇābhyām sakṣamāṇebhyaḥ
Ablativesakṣamāṇāt sakṣamāṇābhyām sakṣamāṇebhyaḥ
Genitivesakṣamāṇasya sakṣamāṇayoḥ sakṣamāṇānām
Locativesakṣamāṇe sakṣamāṇayoḥ sakṣamāṇeṣu

Compound sakṣamāṇa -

Adverb -sakṣamāṇam -sakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria