Declension table of ?sakṣita

Deva

MasculineSingularDualPlural
Nominativesakṣitaḥ sakṣitau sakṣitāḥ
Vocativesakṣita sakṣitau sakṣitāḥ
Accusativesakṣitam sakṣitau sakṣitān
Instrumentalsakṣitena sakṣitābhyām sakṣitaiḥ sakṣitebhiḥ
Dativesakṣitāya sakṣitābhyām sakṣitebhyaḥ
Ablativesakṣitāt sakṣitābhyām sakṣitebhyaḥ
Genitivesakṣitasya sakṣitayoḥ sakṣitānām
Locativesakṣite sakṣitayoḥ sakṣiteṣu

Compound sakṣita -

Adverb -sakṣitam -sakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria