Declension table of ?sakṣamāṇā

Deva

FeminineSingularDualPlural
Nominativesakṣamāṇā sakṣamāṇe sakṣamāṇāḥ
Vocativesakṣamāṇe sakṣamāṇe sakṣamāṇāḥ
Accusativesakṣamāṇām sakṣamāṇe sakṣamāṇāḥ
Instrumentalsakṣamāṇayā sakṣamāṇābhyām sakṣamāṇābhiḥ
Dativesakṣamāṇāyai sakṣamāṇābhyām sakṣamāṇābhyaḥ
Ablativesakṣamāṇāyāḥ sakṣamāṇābhyām sakṣamāṇābhyaḥ
Genitivesakṣamāṇāyāḥ sakṣamāṇayoḥ sakṣamāṇānām
Locativesakṣamāṇāyām sakṣamāṇayoḥ sakṣamāṇāsu

Adverb -sakṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria