Declension table of ?sakṣitavya

Deva

NeuterSingularDualPlural
Nominativesakṣitavyam sakṣitavye sakṣitavyāni
Vocativesakṣitavya sakṣitavye sakṣitavyāni
Accusativesakṣitavyam sakṣitavye sakṣitavyāni
Instrumentalsakṣitavyena sakṣitavyābhyām sakṣitavyaiḥ
Dativesakṣitavyāya sakṣitavyābhyām sakṣitavyebhyaḥ
Ablativesakṣitavyāt sakṣitavyābhyām sakṣitavyebhyaḥ
Genitivesakṣitavyasya sakṣitavyayoḥ sakṣitavyānām
Locativesakṣitavye sakṣitavyayoḥ sakṣitavyeṣu

Compound sakṣitavya -

Adverb -sakṣitavyam -sakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria